Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sesah 28 sesalaksana 1 sesalaksanaivatra 1 sesam 7 sesaman 1 sesanighate 1 sesapavado 1 | Frequency [« »] 7 satrr 7 satrrsanacau 7 sayitah 7 sesam 7 siddhatvam 7 siksa 7 sindhu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sesam |
Ps, chap., par.
1 1, 2, 37 | dve ādye akṣare udātte, śeṣam anudāttam /~ahalyāyai jāra 2 1, 2, 37 | advadeva svaraḥ /~dvāv udāttau śeṣam anudāttam /~kauśikabrahmaṇa 3 1, 2, 37 | tatra pūrvavad dvāv udāttau śeṣam anudāttam /~evam gautama- 4 1, 2, 37 | bruvāṇa iti dvāv udāttau śeṣam anudāttām /~śvaḥ sutyāmāgaccha 5 3, 4, 117| vardhayantu iti prāpte /~śeṣaṃ ca sārvadhātukam - svastaye 6 6, 1, 17 | ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam 7 8, 2, 6 | avyayapūrvaprakr̥tisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca anudātte