Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saye 10 sayika 4 sayita 4 sayitah 7 sayitam 2 sayitaryabhidheye 1 sayitavyam 1 | Frequency [« »] 7 sasya 7 satrr 7 satrrsanacau 7 sayitah 7 sesam 7 siddhatvam 7 siksa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sayitah |
Ps, chap., par.
1 1, 2, 19 | pratyayaḥ seṇ na kid bhavati /~śayitah, śayitvān /~prasveditaḥ, 2 3, 2, 188| ity arthaḥ /~tathā suptaḥ, śayitaḥ, āśitaḥ, liptaḥ, tr̥ptaḥ 3 4, 4, 108| śabdāt saptamīsamarthāt śayitaḥ ity etasminn arthe yat pratyayo 4 4, 4, 108| bhavati, okāraś ca+udāttaḥ /~śayitaḥ sthitaḥ ity arthaḥ /~samānodare 5 4, 4, 108| ity arthaḥ /~samānodare śayitaḥ samānodaryaḥ bhrātā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 4, 109| śabdāt saptamīsamarthāt śayitaḥ ity etsminn arthe yaḥ pratyayo 7 4, 4, 109| samānasya sabhāvaḥ /~samānodare śayitaḥ sodaryaḥ bhrātā /~o ca+udāttaḥ