Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] satrrpratyayas 2 satrrpratyayo 1 satrrsabdo 1 satrrsanacau 7 satrrsanaj 1 satrrsvarah 1 satrrsvare 1 | Frequency [« »] 7 sasthadhyayasya 7 sasya 7 satrr 7 satrrsanacau 7 sayitah 7 sesam 7 siddhatvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satrrsanacau |
Ps, chap., par.
1 2, 3, 69 | vibhaktir na bhavati /~la iti śatr̥śānacau, kānac-kvasū, kikinau ca 2 3, 2, 124| START JKv_3,2.124:~ laṭaḥ śatr̥śānacau ity etāv ādeśau bhavataḥ, 3 3, 2, 125| sambhodhane ca viṣaye laṭaḥ śatr̥śānacau pratyayau bhavataḥ /~he 4 3, 2, 126| vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau ādeśau bhavataḥ, tau cel 5 3, 2, 127| START JKv_3,2.127:~ tau śatr̥śānacau satsañjñau bhavataḥ /~tau- 6 3, 3, 14 | lr̥ṭaḥ sthāne satsañjñau śatr̥śānacau vā bhavataḥ /~vyavasthita- 7 3, 3, 14 | iyam /~tena yathā laṭaḥ śatr̥śānacau tathā asya api bhavataḥ /~