Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sapurvapadad 1 sapurvapadat 3 sapurvartham 1 sapurvasya 7 sapurvat 1 sapurvayah 2 saputrah 2 | Frequency [« »] 7 sanniyogena 7 sapah 7 saptamadhyayasya 7 sapurvasya 7 sarat 7 sarava 7 sarngaravi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sapurvasya |
Ps, chap., par.
1 4, 1, 34| vibhāṣā sapūrvasya || PS_4,1.34 ||~ _____START 2 4, 1, 34| śabda-antasya prātipadikasya sapūrvasya anupasarjanasya striyāṃ 3 4, 1, 34| aprāptavibhāṣeyamayajñasaṃyogatvāt /~sapūrvasya iti kim ? patiriyaṃ brāhmaṇī 4 6, 4, 9 | vā ṣapūrvasya nigame || PS_6,4.9 ||~ _____ 5 6, 4, 9 | START JKv_6,4.9:~ ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye 6 7, 1, 86| r̥bhukṣaṇam ity atra vā ṣapūrvasya nigame (*6,4.9) iti dīrghavikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 2, 66| sajūrdevebhiḥ /~juṣeḥ kvipi sapūrvasya rupam etat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~