Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sannivistamam 1 sanniyoga 1 sanniyogarthah 1 sanniyogena 7 sanniyukto 1 sanñjñaya 1 sañño 1 | Frequency [« »] 7 samyoge 7 sañjñaya 7 sannipatalaksano 7 sanniyogena 7 sapah 7 saptamadhyayasya 7 sapurvasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sanniyogena |
Ps, chap., par.
1 2, 1, 18 | ca samāso bhavati /~tat-sanniyogena ca anayor ekārāntatvaṃ nipātyate /~ 2 4, 1, 7 | ity eva ṅīpi siddhe tat-sanniyogena repha-vidhāna-arthaṃ vacanam /~ 3 4, 1, 116| bhavati /~ḍhako 'pavādaḥ /~tat sanniyogena kanīna-śabda ādeśo bhavati /~ 4 4, 1, 154| paṭhyate, tasya pratyaya-sanniyogena yakārantatvam iṣyate /~vārṣyāyaṇiḥ /~ 5 4, 1, 161| etau pratyau bhavataḥ, tat sanniyogena ṣug-āgamaḥ, samudāyena cej 6 4, 2, 25 | kārādeśo bhavati pratyaya-sanniyogena /~kāyaṃ haviḥ /~kāyam ekakapālaṃ 7 4, 3, 23 | idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate /~divasāvasānaṃ