Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samyogasya 2
samyogat 1
samyogavisesanam 1
samyoge 7
samyogo 3
samyogopadha 1
samyogopadhagrahanam 2
Frequency    [«  »]
7 samudaye
7 samuhe
7 samyogader
7 samyoge
7 sañjñaya
7 sannipatalaksano
7 sanniyogena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samyoge

  Ps, chap., par.
1 1, 4, 1 | chidi - bhettā, chettā /~saṃyoge guru (*1,4.11), śikṣi, bhikṣi - 2 1, 4, 11| saṃyoge guru || PS_1,4.11 ||~ _____ 3 1, 4, 11| prāptāyāṃ gurusañjñā vidhīyate /~saṃyoge prato hrasvam akṣaraṃ gurusañjñaṃ 4 1, 4, 12| START JKv_1,4.12:~ saṃyoge iti na anuvartate /~sāmānyena 5 2, 3, 5 | kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 ||~ _____START 6 4, 1, 32| pativat iti garbha-bhartr̥-saṃyoge /~iha na bhavati, antarasyāṃ 7 7, 3, 86| halantāc ca (*1,2.10) iti /~saṃyoge gurusañjñāyāṃ guṇo bhettur


IntraText® (V89) Copyright 1996-2007 EuloTech SRL