Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sambhavodaharanapradarsanam 1 sambhavyamanam 1 sambhavyata 2 sambhavyate 7 sambhavyeta 4 sambhisyanam 1 sambhodhane 1 | Frequency [« »] 7 samanyam 7 samasad 7 samasasya 7 sambhavyate 7 samprasaranasya 7 samsati 7 samudaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sambhavyate |
Ps, chap., par.
1 4, 4, 83| yasyāṃ dhanuṣkaraṇam na sambhāvyate iti /~tena iha na bhavati, 2 5, 1, 16| iṣṭakānāṃ vahutvena tat sambhāvyate prākāra āsāmiṣṭakānāṃ syāt 3 5, 1, 16| iti /~deśasya ca guṇena sambhāvyate prāsādo 'smin deśe syāt 4 5, 1, 16| devadattasya syāt iti ? guṇavānayaṃ sambhāvyate prāsādalābho 'sya iti /~ 5 6, 2, 21| vartate /~gamanamāśaṅkyate iti sambhāvyate /~vacanāśaṅkam /~vyāharaṇāśaṅkam /~ 6 6, 2, 21| vyaharaṇābādham /~gamanaṃ bādhyate iti sambhāvyate /~nedīyas - gamananedīyaḥ /~ 7 6, 2, 21| gamanamatinikaṭataram iti sambhāvyate /~sambhāvane iti kim ? paramanediyaḥ /~