Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakajambukah 1 sakakiniko 1 sakaksudra 1 sakala 7 sakalad 1 sakaladayo 1 sakaladirghau 1 | Frequency [« »] 7 sahasrah 7 sahate 7 sajñayam 7 sakala 7 sakaradau 7 sakti 7 samamsamam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakala |
Ps, chap., par.
1 1, 4, 61 | āttālī /~vetālī /~dhūsī /~śakalā /~saṃśaklā /~dhvaṃsakalā /~ 2 2, 4, 31 | śakaṭa /~aparāhṇa /~nīḍa /~śakala /~iti ardharcādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 18 | vr̥ttyā saṃgr̥hīto madhyapātī śakala-śabdo yañantaḥ pratyayadvayam 4 4, 1, 105| kurukata /~anaḍuḥ /~kaṇva /~śakala /~gokakṣa /~agastya /~kuṇḍina /~ 5 4, 2, 2 | lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2. 6 4, 3, 128| START JKv_4,3.128:~ śākala-śabdāt saṅghādiṣu pratyayārtha- 7 5, 2, 12 | pratyayārthaḥ /~garbhadhāraṇena sakalā 'pi samā vyāpyate iti atyantasaṃyoge