Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rrtavan 1 rrtavusnasite 1 rrtavyam 1 rrte 7 rrter 3 rrti 8 rrtih 1 | Frequency [« »] 7 rocate 7 roge 7 rrkarantasya 7 rrte 7 sabdam 7 sac 7 sadha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rrte |
Ps, chap., par.
1 1, 1, 37| nīcais, śanais, r̥dhak, ārāt, r̥te, yugapat, pr̥thak, ete ' 2 1, 2, 17| takārettvaṃ dīrgho mā bhūd r̥te 'pi saḥ /~anantare pluto 3 2, 3, 29| 2,3.29:~ anya ārāt itara r̥te dik-śabda añcu-uttarapada 4 2, 3, 29| ucyate /~itaro devadattāt /~r̥te iti avyayaṃ varjana-arthe /~ 5 2, 3, 29| avyayaṃ varjana-arthe /~r̥te devadattāt /~r̥te yajñadattāt /~ 6 2, 3, 29| arthe /~r̥te devadattāt /~r̥te yajñadattāt /~dik-śabdaḥ -- 7 6, 1, 89| praiṣaḥ /~praiṣyaḥ /~ [#620]~ r̥te ca tr̥tīyāsamāse 'varṇād