Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rogakhyayam 1
rogasya 2
rogatapayoh 1
roge 7
rogesu 1
rogo 1
roh 9
Frequency    [«  »]
7 rayah
7 rephah
7 rocate
7 roge
7 rrkarantasya
7 rrte
7 sabdam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

roge

  Ps, chap., par.
1 4, 3, 13 | 3.13:~ śaradaḥ ity eva /~roge ātape ca abhidheye śarac- 2 5, 2, 81 | kāla-prayojanād roge || PS_5,2.81 ||~ _____START 3 5, 2, 81 | yathāyogaṃ samarthavibhaktiyuktāt roge 'bhidheye kan pratyayo bhavati /~ 4 5, 2, 129| piśācakī vaiśravaṇaḥ /~roge ca ayam iṣyate /~iha na 5 6, 3, 51 | ity ubhayapadavr̥ddhiḥ /~roge - hr̥drogaḥ, hr̥dayarogaḥ /~ 6 8, 2, 47 | sparśe pratiṣedho 'yam, na roge, tena pratiṣīnaḥ ity atra 7 8, 4, 61 | agne dūram utkandaḥ //~roge ca+iti vaktavyam /~utkandako


IntraText® (V89) Copyright 1996-2007 EuloTech SRL