Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prenvanam 1 prenvaniyam 1 preranam 2 prerane 7 presam 1 presana 2 presanadi 1 | Frequency [« »] 7 pratyayantah 7 pratyayavidhanam 7 prayogo 7 prerane 7 presya 7 prrthu 7 puga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prerane |
Ps, chap., par.
1 1, 3, 80 | START JKv_1,3.80:~ kṣipa preraṇe svaritet /~tataḥ kartr-abhiprāya- 2 3, 1, 51 | parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo 3 3, 2, 142| devr̥ devane iti /~kṣipa preraṇe divādistudādiśca sāmānena 4 3, 2, 157| grahaṇam /~prasū iti ṣū preraṇe ity asay grahaṇam /~jiprabhr̥tibhyo 5 3, 2, 184| chedane, dhū vidhūnane, ṣū preraṇe, khanu avadārane, ṣaha marṣaṇe, 6 3, 3, 69 | samudāye vartate, utpūrvaś ca preraṇe /~saṃjaḥ paśūnām /~samudāyaḥ 7 7, 2, 44 | sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe ity asya nivr̥ttyarthaḥ /~