Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayalaksanapratisedhat 1 pratyayalaksanapratisedho 1 pratyayalaksane 2 pratyayalaksanena 7 pratyayalopalaksanapratisedhartham 1 pratyayalope 1 pratyayam 17 | Frequency [« »] 7 praptau 7 prapurvasya 7 pratikrrtau 7 pratyayalaksanena 7 pratyayantah 7 pratyayavidhanam 7 prayogo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayalaksanena |
Ps, chap., par.
1 3, 4, 110| ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād 2 3, 4, 110| anyasmāt iti /~abhūvan /~pratyayalakṣanena jus prāptaḥ pratiṣidhyate, 3 5, 4, 128| nipātanād icpratyayalopaḥ /~pratyayalakṣaṇena avyayībhāvasañjñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 6, 1, 204| evaṃ kim artham idam ucyate pratyayalakṣaṇena siddham ādyudāttatvam ? 5 7, 4, 65 | nipātyate /~yaṅo ṅittvāt pratyayalakṣaṇena ātmanepadaṃ siddham eva ? 6 8, 2, 8 | nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā na pratiṣidhyate 7 8, 2, 69 | ahobhiḥ /~nanu catra api pratyayalakṣaṇena subasti, ahardadāti, aharbhuṅkte