Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prapurvad 2 prapurvah 1 prapurvasamudayavayavah 1 prapurvasya 7 prapurvat 1 prapya 2 prapyam 4 | Frequency [« »] 7 pramana 7 prany 7 praptau 7 prapurvasya 7 pratikrrtau 7 pratyayalaksanena 7 pratyayantah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prapurvasya |
Ps, chap., par.
1 3, 4, 10| nipātyante chandasi viṣaye /~prapūrvasya yāteḥ kaipratyayaḥ - prayai 2 6, 1, 23| styaḥ prapūrvasya || PS_6,1.23 ||~ _____START 3 6, 1, 23| grahaṇam /~styā ity asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ 4 6, 1, 23| prastīmaḥ prastīmavān /~prapūrvasya iti kim ? saṃstyānaḥ /~saṃstyānavān /~ 5 6, 1, 23| prasṃstītavān /~tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? 6 6, 4, 29| nipātyate /~praśratha iti prapūrvasya śrantherghañi nalopo vr̥ddhyabhavaś 7 7, 3, 66| upasargapūrvasya niyamārtham, prapūrvasya+eva vacer aśabdasañjñāyāṃ