Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] praptapanne 1 praptas 1 praptasya 4 praptau 7 praptavibhasa 1 praptavibhaseyam 1 praptaya 1 | Frequency [« »] 7 prakrrtibhavah 7 pramana 7 prany 7 praptau 7 prapurvasya 7 pratikrrtau 7 pratyayalaksanena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances praptau |
Ps, chap., par.
1 2, 2, 11 | aniyamaḥ syāt /~anantarāyāṃ tu prāptau pratiṣiddhāyāṃ viśeṣaṇaṃ 2 2, 2, 14 | sā na samasyate /~ubhaya-prāptau karmaṇi (*2,3.66) iti ṣaṣṭhyā 3 2, 3, 6 | vartate /~apavargaḥ phala-prāptau satyāṃ kriyāparisamāptiḥ /~ 4 2, 3, 66 | ubhaya-prāptau karmaṇi || PS_2,3.66 ||~ _____ 5 2, 3, 71 | māṇavakaḥ sāmnām /~ubhaya-prāptau kr̥tye ṣaṣṭhyāḥ pratiṣedho 6 3, 3, 155| bhavati /~pūrveṇa nitya-prāptau vikalpa-arthaṃ vacanaṃ /~ 7 4, 1, 7 | vacanam /~vano na haśaḥ /~prāptau ṅīvrau ubhāvapi pratiṣidhyete /~