Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pramadyati 1 pramagnah 1 pramagrahayanyah 1 pramana 7 pramanam 26 pramanamasya 3 pramananatirekah 1 | Frequency [« »] 7 prakrrtau 7 prakrrter 7 prakrrtibhavah 7 pramana 7 prany 7 praptau 7 prapurvasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pramana |
Ps, chap., par.
1 2, 4, 3 | bhavati anuvāde gamyamāne /~pramāṇa-antarāvagatasya arthasya 2 2, 4, 3 | kaṭhakālāpa-ādīnām udaya-pratiṣṭhe pramāṇa-antaravagate yadā punaḥ 3 3, 4, 32| varṣa-pramāṇa ūlopaś ca asya anyatrasyām || 4 4, 1, 23| rajjuḥ, trikāṇḍī rajjuḥ iti /~pramāṇa-viśeṣaḥ kāṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 4, 60| tadviparīto nāstikaḥ /~pramāṇa-anupātinī yasya matiḥ sa 6 5, 2, 37| pramāṇe lo vaktavyaḥ /~pramāṇa-śabdā iti ye prasiddhāḥ, 7 5, 2, 39| yāvān /~tāvān /~etāvān /~pramāṇa-grahaṇe 'nuvartamāne parimāṇa-