Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrte 10 prakrrteh 5 prakrrtena 2 prakrrter 7 prakrrtes 2 prakrrtesu 1 prakrrti 15 | Frequency [« »] 7 prajane 7 prakaravacane 7 prakrrtau 7 prakrrter 7 prakrrtibhavah 7 pramana 7 prany | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrter |
Ps, chap., par.
1 3, 2, 56 | abhyañjayanti ity arthaḥ /~prakr̥ter avivakṣāyām abhūtaprādurbhāve ' 2 4, 3, 134| yathāvihitaṃ pratyayo bhavati /~prakr̥ter avasthāntaraṃ vikāraḥ /~ 3 5, 1, 12 | pratyayaḥ /~tadartha-grahaṇena prakr̥ter ananyārthatā ākhyāyate /~ 4 5, 1, 12 | ātre pratyayaḥ, kiṃ tarhi, prakr̥ter ananyārthatve vivakṣite /~ 5 5, 1, 20 | traipārāyaṇikaḥ /~lugantāyāḥ tu prakr̥ter na+iṣyate /~dvābhyāṃ śūrpābhyāṃ 6 5, 3, 83 | pratyayaḥ, tasmin parataḥ prakr̥ter dvitīyād aca ūrdhvaṃ yac 7 7, 2, 26 | tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi ktapratyayo