Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrtasyeto 1 prakrrtat 1 prakrrtatvad 2 prakrrtau 7 prakrrtav 3 prakrrtavacanam 1 prakrrtavacane 2 | Frequency [« »] 7 prahrrtya 7 prajane 7 prakaravacane 7 prakrrtau 7 prakrrter 7 prakrrtibhavah 7 pramana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrtau |
Ps, chap., par.
1 5, 1, 12| tad-arthaṃ vikr̥teḥ prakr̥tau || PS_5,1.12 ||~ _____START 2 5, 1, 12| parāmr̥śyate /~vikr̥tyarthāyāṃ prakr̥tau pratyayaḥ /~tadartha-grahaṇena 3 5, 1, 12| vikr̥tiḥ, atyantabhedāt prakr̥tau iti kim ? asyarthā kośī /~ 4 5, 1, 13| bhavati tadarthaṃ vikr̥teḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 5 5, 1, 14| bhavati tadarthaṃ vikr̥ṭeḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 6 5, 1, 15| bhavati tadarthaṃ vikr̥teḥ prakr̥tau (*5,1.12) ity etasmin viṣaye /~ 7 5, 4, 84| samāsaś ca nipātyate /~yāvatī prakr̥tau vediḥ tato dviguṇā vā triguṇā