Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pataliputrakasya 1 pataliputrakebhya 1 pataliputrakebhyah 1 pataliputram 7 pataliputrasya 1 pataliputrat 2 pataliputravat 1 | Frequency [« »] 7 pasyanti 7 pat 7 pata3u 7 pataliputram 7 pathat 7 patuh 7 pautra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pataliputram |
Ps, chap., par.
1 2, 3, 4 | kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ srughnasya prākāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 3, 12 | deṣṭāyam iti kim ? manasā pāṭaliputraṃ gacchati /~anadhvani iti 3 2, 4, 7 | iha mā bhūt, mathurā ca pāṭaliputraṃ ca mathurā-pāṭaliputram /~ 4 2, 4, 7 | pāṭaliputraṃ ca mathurā-pāṭaliputram /~ubhayataś ca grāmāṇāṃ 5 3, 3, 6 | lipsāyām iti kim ? kaḥ pāṭaliputraṃ gamiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 131| vivakṣāyāṃ mā bhūt, parudagacchat pāṭaliputram /~varṣeṇa gamiṣyati /~yo 7 4, 3, 66 | vyākhyāyate, evaṃ saṃniveśaṃ pāṭaliputram iti, na tu pāṭaliputro vyākhyātavyanāma /~