Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paraskaro 1 parasmad 2 parasmaibhasa 1 parasmaipada 7 parasmaipadagrahanam 1 parasmaipadaluki 2 parasmaipadam 40 | Frequency [« »] 7 paniniyam 7 pantha 7 parabhute 7 parasmaipada 7 parigraha 7 parimanantasya 7 pasyanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parasmaipada |
Ps, chap., par.
1 1, 3, 90 | vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam 2 1, 4, 99 | ādeśa-apekṣā /~la-ādeśāḥ parasmaipada-sañjñā bhavanti /~tap, tas, 3 1, 4, 99 | vas, mas /~śatr̥kvasū ca parasmaipada-pradeśāḥ - sici vr̥ddhiḥ 4 1, 4, 101| ṣṭādaśa pratyayāḥ /~nava parasmaipada-sañjñakāḥ, nava-ātmanepada- 5 3, 4, 82 | liṭaḥ ity eva /~liḍ-ādeśānāṃ parasmaipada-sañjñākānāṃ yathāsaṅkhyaṃ 6 3, 4, 97 | leṭ-sambhandhinaḥ ikārasya parasmaipada-viṣayasya lopo bhavati /~ 7 3, 4, 97 | prajāpatir udadhiṃ cyāvayāti parasmaipada-grahaṇam, iḍvahimahiḍāṃ