Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
para 45
parabhavo 1
parabhibhavecha 1
parabhute 7
parabhyam 2
parabijanyavapsuh 1
paraca 1
Frequency    [«  »]
7 pandita
7 paniniyam
7 pantha
7 parabhute
7 parasmaipada
7 parigraha
7 parimanantasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parabhute

  Ps, chap., par.
1 1, 2, 40 | okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo bhavati /~ 2 1, 2, 40 | prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya 3 1, 2, 40 | kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara 4 4, 1, 159| yaḥ phiñ pratyayḥ, tasmin parabhūte 'nyatarasyāṃ kug-āgamo bhavati 5 5, 4, 88 | 91) iti vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity 6 6, 1, 101| vacanam /~r̥ti savarṇe parabhūte tatra bhavati iti 7 8, 2, 2 | sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau subvidhiḥ iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL