Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] para 45 parabhavo 1 parabhibhavecha 1 parabhute 7 parabhyam 2 parabijanyavapsuh 1 paraca 1 | Frequency [« »] 7 pandita 7 paniniyam 7 pantha 7 parabhute 7 parasmaipada 7 parigraha 7 parimanantasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parabhute |
Ps, chap., par.
1 1, 2, 40 | okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo bhavati /~ 2 1, 2, 40 | prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya 3 1, 2, 40 | kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara 4 4, 1, 159| yaḥ phiñ pratyayḥ, tasmin parabhūte 'nyatarasyāṃ kug-āgamo bhavati 5 5, 4, 88 | 91) iti vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity 6 6, 1, 101| vā vacanam /~r̥ti savarṇe parabhūte tatra r̥ vā bhavati iti 7 8, 2, 2 | sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau subvidhiḥ iti