Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] panoh 1 panta 1 pantan 1 pantha 7 panthah 11 panthakah 1 pantham 1 | Frequency [« »] 7 pañcamadhyayasya 7 pandita 7 paniniyam 7 pantha 7 parabhute 7 parasmaipada 7 parigraha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pantha |
Ps, chap., par.
1 4, 2, 80 | aśman /~atisvan /~pathin pantha ca /~pakṣādiḥ /~karṇādibhyaḥ 2 4, 2, 128| naipuṇyam /~kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ /~ 3 4, 3, 29 | pathaḥ pantha ca || PS_4,3.29 ||~ _____ 4 4, 3, 29 | pratyaya. saṃniyogena ca pathaḥ pantha ity ayam ādeśaḥ bhavati /~ 5 4, 3, 85 | srughnaṃ gacchati sraughnaḥ panthā dūto vā /~māthuraḥ /~tatstheṣu 6 4, 3, 85 | māthuraḥ /~tatstheṣu gacchatsu panthā gacchati ity ucyate /~atha 7 5, 1, 76 | pratyayārtha-viśeṣaṇam /~pathaḥ pantha ity ayam ādeśo bhavati ṇaś