Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paniniya 1 paniniyadevadattau 1 paniniyah 9 paniniyam 7 paniniyaraudhiyah 1 panino 2 paninopajñam 1 | Frequency [« »] 7 pañcabhir 7 pañcamadhyayasya 7 pandita 7 paniniyam 7 pantha 7 parabhute 7 parasmaipada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paniniyam |
Ps, chap., par.
1 4, 2, 64 | bhavati /~pāṇininā proktaṃ pāṇinīyam /~tad adhīte pāṇinīyaḥ /~ 2 4, 2, 65 | aprokta-artha ārambhaḥ /~pāṇinīyam aṣṭakaṃ sūtram /~tad adhīyate 3 4, 2, 66 | chando-brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam /~paiṅgī kalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 3, 101| proktā māthurī vr̥ttiḥ /~pāṇinīyam /~āpiśalam /~kāśakr̥tsnam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 3, 115| arthaḥ /~pāṇininā upajñātaṃ pāṇinīyam akālakaṃ vyākaraṇam /~kāśakr̥tsnaṃ 6 5, 1, 58 | parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam /~daśakaṃ vaiyāghrapadīyam /~ 7 6, 2, 155| sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, na pāṇinīyaḥ