Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcabhavah 1 pancabhih 1 pañcabhih 8 pañcabhir 7 pañcabhyah 11 pañcabhyo 2 pañcad 2 | Frequency [« »] 7 pakva 7 palasa 7 pana 7 pañcabhir 7 pañcamadhyayasya 7 pandita 7 paniniyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcabhir |
Ps, chap., par.
1 1, 2, 50| sati ikāra-ādeśo bhavati /~pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ /~ 2 2, 1, 10| iṣyate /~pañcikā nāma dyūtaṃ pañcabhir akṣaiḥ śalākābhir vā bhavati /~ 3 2, 2, 24| vyadhikaraṇānāṃ mā bhūt, pañcabhir bhuktamasya /~avyayānāṃ 4 4, 1, 22| aparimāṇa-antāt tāvat - pañcabhir aśvaiḥ krītā pañcāśvā /~ 5 5, 4, 92| ataddhitaluki iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /~ 6 5, 4, 99| ataddhitaluki ity eva, pañcabhir naubhiḥ krītaḥ pañcanauḥ /~ 7 6, 2, 29| draṣṭavyāḥ /~igantādiṣu iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ /~