Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paktim 1 paktrimam 3 paktum 3 pakva 7 pakvah 3 pakvavan 3 pakvestakacitam 1 | Frequency [« »] 7 padena 7 pado 7 paksa 7 pakva 7 palasa 7 pana 7 pañcabhir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pakva |
Ps, chap., par.
1 2, 1, 41| siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||~ _____ 2 2, 1, 41| iti vartate /~siddha śuṣka pakva bandha ity etaiḥ saha saptamyantaṃ 3 2, 1, 41| ātapaśuṣkaḥ /~chāyāśuṣkaḥ /~pakva - sthālīpakvaḥ /~kumbhīpakvaḥ /~ 4 4, 1, 42| bhājī bhavati, śrāṇā cet /~pakvā ityarthaḥ /~bhājā anyā /~ 5 6, 2, 32| saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6, 6 6, 2, 32| pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu 7 6, 2, 32| kyapratyaye madhyodāttaḥ /~pakva - kumbhīpakvaḥ /~kalasīpakvaḥ /~