Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pade 23 padegrrhya 1 padekrrtya 1 padena 7 paderukaña 1 pades 1 padese 1 | Frequency [« »] 7 nyo 7 om 7 pacyante 7 padena 7 pado 7 paksa 7 pakva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances padena |
Ps, chap., par.
1 1, 3, 28 | rajjum /~āhanti vr̥ṣalaṃ pādena /~svāṅgakarmakāc ca+iti 2 2, 3, 20 | bhavati /~akṣṇā kāṇaḥ /~pādena khañjaḥ /~pāṇinā kunṭhaḥ /~ 3 4, 4, 125| anekapadasambhave 'pi kenacid eva padena tadvān mantro gr̥hyate, 4 6, 3, 52 | pādābhyāṃ gacchati iti padagaḥ /~pādena+upahataḥ padopahataḥ /~pādaśabdo 5 8, 3, 43 | satyāṃ krtvo 'rthaviṣayeṇa ca padena visarjanīye viśeṣyamāṇe 6 8, 4, 38 | START JKv_8,4.38:~ padena vyavāyaḥ padavyavāyaḥ padavyavadhānam /~ 7 8, 4, 38 | padavyavāyaḥ padavyavadhānam /~padena vyavāye 'pi sati nimittanittinoḥ