Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nyatarasyam 67 nyataravyapadesam 1 nyatha 1 nyati 7 nyato 2 nyatoh 1 nyator 1 | Frequency [« »] 7 ntyat 7 nyantat 7 nyasya 7 nyati 7 nye 7 nyo 7 om | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nyati |
Ps, chap., par.
1 3, 1, 103| 1.103:~ r̥ gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ abhidheyayoḥ 2 3, 1, 120| pratyayo bhavati /~karoter ṇyati prāpte varṣateḥ r̥dupadhatvāt 3 7, 3, 52 | kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ /~ghiti - 4 7, 3, 52 | pākaḥ /~tyāgaḥ /~rāgaḥ /~ṇyati - pākyam /~vākyam /~rekyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 7, 3, 60 | iti vībhāvasya vidhānāt ṇyati na asti udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 3, 66 | avivācyam eva bhavati /~ṇyati pratiṣedhe tyajer upasaṅkhyānam /~ 7 7, 3, 67 | 67:~ vaco 'śabdasañjñāyāṃ ṇyati parataḥ kutvaṃ na bhavati /~