Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivrrttau 2 nivrrttaye 2 nivrrtte 8 nivrrttih 7 nivrrttim 3 nivrrttipradhano 1 nivrrttir 2 | Frequency [« »] 7 nita 7 nittve 7 nityagrahanam 7 nivrrttih 7 ntodattam 7 ntyat 7 nyantat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivrrttih |
Ps, chap., par.
1 4, 2, 9 | ekānubandhakagrahaṇaparibhāṣayā ca anayor nivr̥ttiḥ kriyate /~avāmadevyam /~ 2 4, 4, 90| sañjñādhikārād atiprasaṅga-nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 3, 59| turiṣṭhemeyaḥsu (*3,4.154) iti tr̥co nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 4, 12| upadhālakṣaṇasya dīrghasya niyamena nivr̥ttiḥ kriyate /~yas tu na upadhālakṣaṇaḥ 5 7, 4, 60| abhyāsasya anāder halo nivr̥ttiḥ bhavati iti /~sā kim iti 6 8, 1, 46| bhavati /~tatra anena niyamena nivr̥ttiḥ kriyate, ehi manyase odanaṃ 7 8, 2, 69| halṅyābbhyaḥ iti lopena pratyayasya nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#