Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nisyoh 1 nit 16 ñit 2 nita 7 nitah 12 ñitah 4 nitam 2 | Frequency [« »] 7 nisa 7 nisarthah 7 nisthanatvam 7 nita 7 nittve 7 nityagrahanam 7 nivrrttih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nita |
Ps, chap., par.
1 1, 3, 62 | sannantādapi bhavati /~anudātta-ṅita ātmanepadam (*1,3.12) -- 2 1, 3, 62 | mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /~ 3 1, 4, 100| ātmanepada-pradeśāḥ - anudatta-ṅita ātmanepadam (*1,3.12) ity 4 3, 4, 109| abhyastavidi-grahaṇam asij-artham /~ṅita iti ca anuvartate /~sicastāvat - 5 6, 1, 74 | anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu caturṣvartheṣu 6 7, 2, 81 | evam aṅgīkriyate, api tu ṅita iva ṅidvat iti /~pūrvasūtra 7 7, 2, 81 | tathāṅgīkaraṇam /~yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam