Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nighah 3 nighasah 1 nighata 1 nighatah 7 nighatapratisedha 1 nighatapratisedhartham 1 nighatapratisedhe 1 | Frequency [« »] 7 natah 7 nate 7 navah 7 nighatah 7 nirdisyante 7 nirvapet 7 nirvrrtta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nighatah |
Ps, chap., par.
1 3, 3, 87 | śālayaḥ /~nimitam iti kim ? nighātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 121| nipātair yad-yadi-hanta iti nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 186| adupadeśād anantaram iti siddho nighātaḥ /~athākārāntasya aṅgasya, 4 7, 2, 21 | tiṅṅatiṅaḥ (*8,2.28) iti nighātaḥ /~parivraḍhayya ity atra 5 8, 1, 37 | karoti cāru /~purrveṇa atra nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 1, 58 | tiṅantasya cavāyoge prathamā iti nighātaḥ pratiṣidyate eva, paraṃ 7 8, 1, 60 | prathamasya tiṅantasya atra nighātaḥ pratiṣidhyate /~kṣiyāśīḥpraiṣeṣu