Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nan 9 nañ 25 nana 11 naña 7 nanabhavam 1 nanabhih 1 nanabhis 1 | Frequency [« »] 7 mrrjer 7 nagara 7 namo 7 naña 7 nanudatta 7 nasa 7 natah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances naña |
Ps, chap., par.
1 4, 2, 9 | atadarthe (*6,2.156) iti naña uttarasya antodāttatve vidhīyamāne ' 2 6, 2, 116| START JKv_6,2.116:~ naña uttare jaramaramitramr̥tā 3 6, 2, 161| anna tīkṣṇa śuci ity eteṣu naña uttareṣu vibhāṣā antaḥ udātto 4 6, 2, 175| bahuśabdo vartate tasmāt naña iva svaro bhavati /~nañsubhyām (* 5 6, 3, 74 | anaśvaḥ /~tasmāt iti kim ? naña eva hi syāt /~pūrvānte hi 6 6, 4, 127| tataḥ paro na bhavati, sa ca naña uttaro na bhavati /~arvantau /~ 7 7, 1, 37 | uttamakr̥tvā /~anañ iti nañā anyadanañ nañsadr̥śam avyayaṃ