Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nagah 4
naganasoruh 1
nagapamsupandubhyas 1
nagara 7
nagarabahyascandaladigrrha 1
nagaraka 2
nagarakakah 1
Frequency    [«  »]
7 matsyah
7 mitam
7 mrrjer
7 nagara
7 namo
7 naña
7 nanudatta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nagara

  Ps, chap., par.
1 3, 1, 119| bāhyāyam -- grāma-gr̥hyā senā /~nagara-gr̥hyā senā /~grāma.-nagara- 2 3, 1, 119| nagara-gr̥hyā senā /~grāma.-nagara-abhyāṃ bahir-bhūtā ity arthaḥ /~ 3 4, 2, 95 | modana /~kumbhī /~kuṇḍina /~nagara /~vañjī /~bhakti /~māhiṣmatī /~ 4 4, 2, 128| START JKv_4,2.128:~ nagara-śabdāt vuñ pratyayo bhavati 5 4, 2, 128| kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ /~katryādiṣu tu 6 4, 2, 142| kanthā-palada-nagara-grāma-hrada-uttarapadāt || 7 8, 4, 39 | prāpnoti /~nandin, nandana, nagara, etāny uttarapadāni sañjñāyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL