Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mantritady 1 mantro 3 mantu 2 manu 7 manuh 2 manuriva 1 manusah 2 | Frequency [« »] 7 manasi 7 manavakena 7 manih 7 manu 7 manyate 7 manyoge 7 matari | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manu |
Ps, chap., par.
1 1, 3, 21 | prayoge na bhavati, māṇavaka-manu krīḍati /~samo 'kūjane iti 2 4, 1, 38 | ai udāttaḥ iti vartate /~manu-śabdāt striyāṃ ṅīp pratyayo 3 4, 1, 38 | manāyī /~manāvī /~manuḥ /~manu-śabdaḥ ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 105| bhavati /~gārgyaḥ /~vātsyaḥ /~manu-śabdo 'tra paṭhyate /~tatra 5 4, 1, 105| gulu /~mantu /~jigīṣu /~manu /~tantu /~manāyī /~bhūta /~ 6 4, 1, 161| START JKv_4,1.161:~ manu-śabdād añ yat ity etau pratyau 7 6, 4, 37 | vanu - vataḥ /~vatavān /~manu - mataḥ /~matavān /~ṅiti -