Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mantritady 1
mantro 3
mantu 2
manu 7
manuh 2
manuriva 1
manusah 2
Frequency    [«  »]
7 manasi
7 manavakena
7 manih
7 manu
7 manyate
7 manyoge
7 matari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

manu

  Ps, chap., par.
1 1, 3, 21 | prayoge na bhavati, māṇavaka-manu krīḍati /~samo 'kūjane iti 2 4, 1, 38 | ai udāttaḥ iti vartate /~manu-śabdāt striyāṃ ṅīp pratyayo 3 4, 1, 38 | manāyī /~manāvī /~manuḥ /~manu-śabdaḥ ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 105| bhavati /~gārgyaḥ /~vātsyaḥ /~manu-śabdo 'tra paṭhyate /~tatra 5 4, 1, 105| gulu /~mantu /~jigīṣu /~manu /~tantu /~manāyī /~bhūta /~ 6 4, 1, 161| START JKv_4,1.161:~ manu-śabdād yat ity etau pratyau 7 6, 4, 37 | vanu - vataḥ /~vatavān /~manu - mataḥ /~matavān /~ṅiti -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL