Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mangusa 1 mani 13 manicari 1 manih 7 manikah 1 manikarnah 2 manin 4 | Frequency [« »] 7 mamsam 7 manasi 7 manavakena 7 manih 7 manu 7 manyate 7 manyoge | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manih |
Ps, chap., par.
1 4, 3, 84 | vidūrāt prabhavati vaidūryo maṇiḥ /~nanu ca vālavāyād asau 2 5, 2, 44 | ayajādeśo vidhīyate /~ubhayo maṇiḥ /~ubhaye 'sya devamanuṣyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 2, 68 | sasyakaḥ sādhuḥ /~sasyako maṇiḥ /~ākaraśuddha ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 4, 30 | kanpratyayo bhavati /~lohito maṇiḥ lohitakaḥ /~maṇau iti kim ? 5 6, 1, 116| avratāḥ /~śatadhāro ayaṃ maṇiḥ /~te no avantu pitaraḥ /~ 6 7, 2, 10 | ramisca yaśca śyani paṭhyate maniḥ /~namiścaturtho hanireva 7 7, 3, 4 | śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro maṇiḥ /~svasya idam sauvam /~svagrāme