Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manavakasya 1 manavakau 3 manavakaya 3 manavakena 7 manavako 11 manavaya 1 manavi 3 | Frequency [« »] 7 madranam 7 mamsam 7 manasi 7 manavakena 7 manih 7 manu 7 manyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manavakena |
Ps, chap., par.
1 1, 4, 52| māṇavaka odanam, ādayate māṇavakena odanam /~khādati māṇavakaḥ, 2 1, 4, 52| khādati māṇavakaḥ, khādayati māṇavakena /~bhakṣer ahiṃsa-arthasya 3 1, 4, 53| harayati bhāraṃ mānavakaṃ, mānavakena iti vā /~karoti kaṭaṃ devadattaḥ, 4 1, 4, 53| dvitīyaiva /~abhivādayati guruṃ māṇavakena pitā /~aprāptavikalpatvāt 5 3, 4, 68| māṇavakaḥ sāmnām, geyāni māṇavakena sāmāni iti vā /~pravacanīyo 6 3, 4, 72| māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena /~ 7 3, 4, 72| māṇavakena māṇavikā, anujātaṃ māṇavakena /~ruha - ārūḍho vr̥kṣaṃ