Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] luluvuh 3 luluvusah 1 lum 1 lumata 7 lumatangasya 3 lumatasabdena 1 lummanusye 2 | Frequency [« »] 7 lity 7 lokam 7 lotah 7 lumata 7 lunanti 7 madhuno 7 madhya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lumata |
Ps, chap., par.
1 1, 1, 45 | bhavataḥ varṇa-āśrayatvāt //~na lumatā 'ṅgasya (*1,1.63) /~pūrveṇa 2 1, 1, 45 | viśeṣe pratiṣedhaḥ ucyate /~lumatā śabdena lupte pratyaye yad- 3 1, 1, 45 | mr̥ṣṭaḥ /~juhutaḥ /~yañ-śapor lumatā luptayor aṅgasya vr̥ddhi- 4 1, 1, 45 | vr̥ddhi-guṇau na bhavataḥ /~lumatā iti kim ? kāryate /~hāryate /~ 5 4, 3, 3 | na bhavati /~nanu ca na lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa- 6 6, 1, 198| iti prāptir bādhyate /~lumatā 'pi lupte pratyayalakṣaṇam 7 8, 2, 69 | uktam etat - ahnor avidhau lumatā lupte pratyayalakṣaṇaṃ na