Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kutra 6 kutracidasya 1 kutrrnani 1 kutsa 7 kutsah 1 kutsakusikika 1 kutsana 6 | Frequency [« »] 7 ktvapratyaye 7 kuk 7 kulani 7 kutsa 7 lakara 7 lity 7 lokam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kutsa |
Ps, chap., par.
1 1, 2, 65 | bhāgavitti-bhāgavittikau /~kutsā sauvīratvaṃ ca bhāgavittikasya 2 2, 4, 65 | atri-bhr̥gu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś 3 3, 3, 142| START JKv_3,3.142:~ garhā kutsā ity anarthāntaram /~garhāyāṃ 4 3, 3, 149| nivr̥ttam /~garhā, nindā, kutsā ity anarthāntaram /~yac 5 4, 1, 110| pavindā /~ātreya bhāradvāje /~kutsa /~ātava /~kitava /~śiva /~ 6 4, 1, 147| mātrā vyapadeśo 'patyasya kutsā /~gārgyāḥ apatyaṃ gārgaḥ 7 6, 1, 143| ucyante, samāsena teṣāṃ kutsā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~