Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrtasya 2 krrtater 1 krrtatvanam 1 krrtatvasya 7 krrtatvat 2 krrtau 1 krrtavakasam 1 | Frequency [« »] 7 kopa 7 kratuh 7 krida 7 krrtatvasya 7 ksiram 7 ktici 7 ktvapratyaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrtatvasya |
Ps, chap., par.
1 3, 4, 19 | gr̥tvā+apamayate /~meṅaḥ kr̥tātvasya ayaṃ nirdeśaḥ kr̥to jñāpana- 2 6, 1, 172| āttvavikalpaṃ jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /~ 3 7, 1, 21 | aṣṭa paśya /~etad eva kr̥tātvasya grahaṇaṃ jñāpakam aṣṭana 4 7, 2, 84 | aṣṭābhya auś (*7,1.21) iti ca kr̥tātvasya nirdeśāt /~tena aṣṭabhiḥ, 5 7, 3, 39 | īkārāntasya+eva nuk bhavati, na tu kr̥tātvasya vibhāṣā līyateḥ (*6,1.51) 6 7, 3, 39 | līlīṅorgrahaṇam /~lā iti lāteḥ, kr̥tātvasya ca līyateḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 3, 40 | bhī ī iti īkārapraśleṣaḥ kr̥tātvasya pugnivr̥ttyarthaḥ /~muṇḍo