Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kevalad 4 kevalagrahanam 2 kevalah 2 kevalam 7 kevalamadharabhutam 1 kevalamamaka 1 kevalanam 1 | Frequency [« »] 7 kausambya 7 kausambyah 7 kesah 7 kevalam 7 kevalasya 7 khaduram 7 khatve | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kevalam |
Ps, chap., par.
1 1, 4, 81 | sañjñā-kāryaṃ kiñcid asti /~kevalaṃ praprayoge 'pi kriyāyoge 2 2, 2, 31 | param prayoktavyam /~na kevalam upasarjanasya, anyasya api 3 3, 1, 41 | karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, 4 5, 4, 116| anyapadārthe pūraṇī anupraviśati na kevalaṃ vartipadārtha eva, tatra 5 6, 1, 18 | iti nivr̥ttam /~ṅiti iti kevalam iha anuvartate ity etad 6 6, 2, 23 | evam ādikā vyutpattir eva kevalam /~samīpavācinastvete samudāyāḥ /~ 7 8, 1, 62 | evāraṇyam gacchatu /~grāmaṃ kevalam, araṇyaṃ devalam ity arthaḥ /~