Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kasayena 2 kasayi 2 kasca 4 kascid 7 kascidaha 1 kascidiha 1 kascidvakyasamudayarupah 1 | Frequency [« »] 7 karomi 7 kartarah 7 kartarau 7 kascid 7 kasmat 7 kasyapa 7 katiha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kascid |
Ps, chap., par.
1 4, 2, 10| parivr̥ta ucyate /~yasya kaścid avayavo vastrādibhir aveṣṭitaḥ, 2 5, 1, 59| na ca atra avayavārthaḥ kaścid asti /~yā ca+eṣāṃ viṣayabhedena 3 8, 1, 10| ciragamanādinā pīḍyamānaḥ kaścid evam prayuṅkte prayoktā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 8, 1, 48| tiṅantaṃ nānudāttam bhavati /~kaścid bhuṅkte /~kaścid bhojayati /~ 5 8, 1, 48| bhavati /~kaścid bhuṅkte /~kaścid bhojayati /~kaścid adhīte /~ 6 8, 1, 48| bhuṅkte /~kaścid bhojayati /~kaścid adhīte /~kenacit karoti /~ 7 8, 3, 43| nedudupadhaḥ kr̥tvo 'rthaḥ kaścid apy asti //~akriyamāṇe grahaṇe