Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kanesthah 1 kaneya 1 kaneyah 1 kani 7 kanicid 1 kanikah 1 kanikradat 3 | Frequency [« »] 7 kalesu 7 kami 7 kamsa 7 kani 7 kapratyayah 7 karaka 7 karmakarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kani |
Ps, chap., par.
1 Ref | l̥kāre yathā syur iti /~kāni punastāni? plutaḥ svarito 2 4, 3, 33 | yetasmin viṣaye /~pūrveṇa kani prāpte vacanam /~saindhavaḥ /~ 3 4, 3, 100| asti iti /~madravr̥jyoḥ kani viśeṣaḥ /~madrasyāpatyaṃ, 4 5, 1, 60 | bhidheye /~saṅkhyāyāḥ iti kani prāpte ḍatirnipātyate /~ 5 6, 1, 197| bidāḥ, cañcāḥ ity atra yañi kani ca lupte na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 62 | lakṣyavirodhāt na kriyate /~kāni punar asya yogasya prayojanāni ? 7 8, 1, 72 | asati yat tad bhavati /~kāni punar avidyamānavattve prayojanāni /~