Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñapayitum 4 jñapeh 2 jñaperiti 1 jñapi 7 jñapitah 2 jñapitam 4 jñapite 1 | Frequency [« »] 7 jhalo 7 jhayah 7 jñanam 7 jñapi 7 k 7 kalapi 7 kalesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapi |
Ps, chap., par.
1 7, 2, 12| dambhu-śri-svr̥-yu-ūrṇu-bhara-jñapi sanām (*7,2.49) iti vikalpavidhānāt 2 7, 2, 49| dambhu-śri-svr̥-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 ||~ _____ 3 7, 2, 49| dambhu śri svr̥ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā 4 7, 2, 49| vibhariṣati, bubhūrṣati /~jñapi - jijñapayiṣati, jñīpsaṭi /~ 5 7, 3, 14| uttarapadavr̥ddhau ekādeśo bhavati iti jñāpi ta nendrasya parasya (*7, 6 7, 4, 55| START JKv_7,4.55:~ āp jñapi r̥dha ity eteṣām aṅgānām 7 7, 4, 55| sakārādau parataḥ /~āp īpsati /~jñapi - jñīpsati /~r̥dḥ - īrtsati /~