Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñaly 3 jñalyam 1 jñana 4 jñanam 7 jñanarthasya 2 jñanavisesah 1 jñanavisesamasadayati 1 | Frequency [« »] 7 jara 7 jhalo 7 jhayah 7 jñanam 7 jñapi 7 k 7 kalapi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñanam |
Ps, chap., par.
1 1, 3, 36 | samīpaṃ prāpayati ity arthaḥ /~jñānaṃ prameya-niścayaḥ -- nayate 2 1, 3, 47 | upasāntvayati ity arthaḥ /~jñānaṃ samyagavabodhaḥ -- vadate 3 2, 2, 10 | iti vaktavyam /~sarpiṣo jñānam /~madhuno jñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 2, 10 | sarpiṣo jñānam /~madhuno jñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 188| matiḥ icchā /~buddhiḥ jñānam /~pūjā sakāraḥ /~etad arthebhyaś 6 4, 4, 97 | samarthavibhaktiḥ /~mataṃ jñānaṃ tasya karaṇaṃ matyam /~bhāvasādhanaṃ 7 8, 1, 25 | darśanārthāḥ /~darśanaṃ jñānam, ālocanam, cakṣurvijñānam /~