Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] isvani 1 isvar 1 isvara 6 isvarah 7 isvaraputrah 1 isvarasabham 2 isvaravacanam 2 | Frequency [« »] 7 inir 7 isnuc 7 isu 7 isvarah 7 itra 7 iy 7 ja | Jayaditya & Vamana Kasikavrtti IntraText - Concordances isvarah |
Ps, chap., par.
1 1, 4, 97 | START JKv_1,4.97:~ īśvaraḥ svāmī, sa ca svam apekṣate /~ 2 3, 2, 175| pratyayo bhavati /~sthāvaraḥ /~īśvaraḥ /~bhāsvaraḥ /~pesvaraḥ /~ 3 5, 1, 42 | tasya+īśvaraḥ || PS_5,1.42 ||~ _____START 4 5, 1, 42 | añau pratyayau bhavataḥ īśvaraḥ ity etasmin viṣaye /~sarvabhūmeḥ 5 5, 1, 42 | etasmin viṣaye /~sarvabhūmeḥ īśvaraḥ sārvabhaumaḥ /~pārthivaḥ /~ 6 6, 2, 133| ācaryaḥ upādyāyaḥ /~rājā īśvaraḥ /~r̥tvijo yājakāḥ /~saṃyuktāḥ 7 7, 2, 8 | prayojanam /~īśitā /~īśitum /~īśvaraḥ /~dīpitā /~dīpitum /~dīpraḥ /~