Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] istvinam 3 isty 2 istya 1 isu 7 isucchayam 1 isudha 1 isuh 1 | Frequency [« »] 7 ilac 7 inir 7 isnuc 7 isu 7 isvarah 7 itra 7 iy | Jayaditya & Vamana Kasikavrtti IntraText - Concordances isu |
Ps, chap., par.
1 5, 4, 3 | sthūla /~aṇu /~māṣa /~iṣu /~kr̥ṣṇa tileṣu /~yava vrīhiṣu /~ 2 6, 2, 107| JKv_6,2.107:~ udara aśva iṣu ity eteṣu uttarapadesu bahuvrīhau 3 7, 2, 48 | takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo 4 7, 2, 48 | etebhyo vā iḍāgamo bhavati /~iṣu - eṣṭā, eṣitā /~iṣu icchāyām 5 7, 2, 48 | bhavati /~iṣu - eṣṭā, eṣitā /~iṣu icchāyām ity asya ayaṃ vikalpa 6 7, 3, 77 | iṣu-gami-yamāṃ chaḥ || PS_7, 7 7, 3, 77 | START JKv_7,3.77:~ iṣu gami yama ity eteṣāṃ śiti