Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] iski 1 isnati 1 isnu 2 isnuc 7 isnucah 1 isnuco 1 isnuj 1 | Frequency [« »] 7 idutau 7 ilac 7 inir 7 isnuc 7 isu 7 isvarah 7 itra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances isnuc |
Ps, chap., par.
1 3, 2, 135| apatrapa-vr̥tu-vr̥dhu-saha-cara iṣṇuc 2 3, 2, 136| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo bhavati /~alaṅkariṣṇuḥ /~ 3 3, 2, 137| viṣaye tacchīlādiṣu kartr̥ṣu iṣṇuc pratyayo bhavati /~dr̥ṣadaṃ 4 3, 2, 138| chandasi viṣaye tacchīlādiṣu iṣṇuc pratyayo bhavati /~bhaviṣṇuḥ /~ 5 6, 2, 160| kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2. 6 6, 2, 160| JKv_6,2.160:~ kr̥tya uka iṣṇuc ity evam antāś cārvādayaś 7 6, 2, 160| anāgāmukam /~anapalāṣukam /~iṣṇuc - analaṅkariṣṇuḥ /~anirākariṣṇuḥ /~