Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] idudbhyam 2 idudupadhasya 1 idurjam 1 idutau 7 idutoh 1 idutor 2 idvahimahidam 1 | Frequency [« »] 7 ho 7 hrasvad 7 ida 7 idutau 7 ilac 7 inir 7 isnuc | Jayaditya & Vamana Kasikavrtti IntraText - Concordances idutau |
Ps, chap., par.
1 1, 1, 19 | somo gaurī adhi śritaḥ /~īdūtau iti kim ? priyaḥ sūrye priyo 2 8, 2, 106| plutāv aica idutau || PS_8,2.106 ||~ _____ 3 8, 2, 106| plutaprasaṅge tadavayavabhūtau idutau plutau /~ai3tikāyana /~au3pamanyava /~ 4 8, 2, 106| avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau kriyete /~ 5 8, 2, 106| kriyānimitto 'yaṃ vyapadeśaḥ /~idutau plavete vr̥ddhiṃ gacchataḥ 6 8, 2, 107| pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||~ _____ 7 8, 2, 107| nudāttaḥ svarito veditavyaḥ /~idutau punar udāttāv eva bhavataḥ /~