Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gdhih 2 geha 4 geham 16 gehe 7 gehedahi 1 gehedhrrstah 1 geheksvedi 1 | Frequency [« »] 7 garhyam 7 gavau 7 gavyam 7 gehe 7 ghasi 7 ghinun 7 gosu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gehe |
Ps, chap., par.
1 1, 3, 24 | tiṣṭhater ātmanepadaṃ bhavati /~gehe utiṣṭhate /~kuṭumbe uttiṣṭhate /~ 2 1, 3, 47 | utsāhaḥ -- kṣetre vadate /~gehe vadate /~tad-viṣayam utsāham 3 1, 3, 47 | vimatirnānāmatiḥ - kṣetre vivadante /~gehe vivadante /~vimatipatitā 4 2, 1, 2 | pīdyamāna /~āmantrite iti kim ? gehe gārgyaḥ /~para-grahaṇam 5 3, 1, 144| gehe kaḥ || PS_3,1.144 ||~ _____ 6 3, 1, 144| dhātoḥ ka-pratyayo bhavati gehe kartari /~gr̥haṃ veśma /~ 7 6, 2, 18 | narapatiḥ /~dhānyapatiḥ /~gehe kaḥ (*3,1.144) iti prakr̥tisvareṇa