Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ganeh 1 ganena 1 ganesu 3 ganga 7 gangah 1 gangamadhyam 1 gangamahikam 1 | Frequency [« »] 7 gameh 7 gamisyati 7 gandho 7 ganga 7 garbhini 7 garhyam 7 gavau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ganga |
Ps, chap., par.
1 1, 3, 25 | saṅgatakaraṇam upaśleṣaḥ /~tad-yathā, gaṅgā yamunām upatiṣthate /~mitrakaraṇaṃ 2 1, 4, 31 | apādānasaṃjñam bhavati /~himavato gaṅgā prabhavati /~kāśmīrebhyo 3 2, 4, 7 | viśiṣṭa-liṅgaḥ iti kim ? gaṅgā-yamune /~madrakekayāḥ /~ 4 4, 1, 112| niṣyate /~tākṣṇaḥ, tākṣaṇyaḥ /~gaṅgā-śabdaḥ paṭhyate tikādiphiñā 5 4, 1, 112| khaḍaraka /~takṣan /~r̥ṣṭiṣeṇa /~gaṅgā /~vipāśa /~yaska /~lahya /~ 6 4, 1, 154| dhvājavata /~candramas /~ṣubha /~gaṅgā /~vareṇya /~suyāman /~ārada /~ 7 4, 3, 83 | himavataḥ prabhavati gaimavatī gaṅgā /~dāradī sindhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~