Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitiyavat 1 dvitiyavayahpraptih 1 dvitiyavayovacanav 1 dvitiyaya 7 dvitiyayah 1 dvitiyayai 1 dvitiyayam 12 | Frequency [« »] 7 duram 7 dviguh 7 dvitiyasamarthebhyah 7 dvitiyaya 7 dyuta 7 ekadhikarane 7 etah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitiyaya |
Ps, chap., par.
1 1, 1, 3 | draṣṭavyam /~kiṃ kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /~ 2 1, 1, 36| upasaṃkhyānam /~dvitīyasmai, dvitīyāya /~tr̥tīyasmai, tr̥tīyāya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 1, 25| asyārthe vartate, tasya dvitīyayā sambandho 'nupapannaḥ iti 4 2, 1, 27| paryāyaḥ, tasya asattvavācitvād dvitīyayā na asti sambandhaḥ /~tat 5 2, 2, 4 | prāptāpanne ca dvitīyayā || PS_2,2.4 ||~ _____START 6 2, 2, 18| atyādayaḥ krāntādyarthe dvitīyayā /~atikrāntaḥ khaṭvām atikhaṭvaḥ /~ 7 8, 1, 23| ekavacanasya iti vartate /~dvitīyāyā yad ekavacanaṃ tad antayoḥ