Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvigor 25 dvigos 10 dvigu 8 dviguh 7 dvigum 1 dviguna 1 dvigunakarnah 1 | Frequency [« »] 7 drrs 7 druha 7 duram 7 dviguh 7 dvitiyasamarthebhyah 7 dvitiyaya 7 dyuta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dviguh |
Ps, chap., par.
1 2, 1, 52| saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||~ _____START 2 2, 4, 1 | START JKv_2,4.1:~ dviguḥ samāsaḥ ekavacanaṃ bhavati /~ 3 2, 4, 17| yogaḥ /~akārānta-uttarapado dviguḥ striyāṃ bhāṣyate /~pañcapūlī /~ 4 2, 4, 17| pañcakhaṭvī /~ano nalopaś ca vā ca dviguḥ striyām /~pañcatakṣam, pañcatakṣī /~ 5 2, 4, 26| dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /~dviguḥ - pañcasu kapālesu saṃskr̥taḥ 6 4, 1, 88| nimitta-bhūtaḥ pratyaya eva dviguḥ, tasya lug bhavati /~dvigu- 7 6, 2, 29| pramāṇamasya iti taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam